Thursday, November 12, 2009

.. shivaananda laharii..

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः##-##
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे .
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन##-##
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् .. 1..

गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो
दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् .
दिशन्ती संसारभ्रमणपरितापोपशमनं
वसन्ती मच्चेतोहृदभुवि शिवानन्दलहरी .. 2..

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् .
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे .. 3..

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् .
हरिब्रह्मादीनामापि निकटभाजामसुलभं
चिरं याचे शंभो तव पदांभोजभजनम् .. 4..

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः .
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो .. 5..

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् .
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः .. 6..

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ .
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
परग्रन्थान् कैर्वा परमशिव जाने परमतः .. 7..

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि##-##
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् .
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते .. 8..

gabhiire kaasaare vishati vijane ghoravipine
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः .
समर्प्यैकं चेतः सरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो .. 9..

नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् .
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी##-##
विहारासक्तं चेद्धृदयमिह किं तेन वपुषा .. 10..

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति .
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि .. 11..

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् .
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी .. 12..

असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् .
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण##-##
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते .. 13..

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः .
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः .. 14..

उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् .
शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनखमुखेनैव लुलितम् .. 15..

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर##-##
श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् .
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः .. 16..

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् .
कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां
निलिम्पानां श्रोणिर्निजकनकमाणिक्यमकुटैः .. 17..

त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः .
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा .. 18..

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
दुरन्ते संसारे दुरितनिलये दुःखजनके .
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् .. 19..

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभितः .
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो .. 20..

धृतिस्तंभाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् .
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो .. 21..

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्करपते .
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् .. 22..

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति .
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता##-##
मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो .. 23..

कदा वा कैलासे कनकमणिसौधे सहगणइ##-##
र्वसन् शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः .
विभो साम्ब स्वामिन् परमशिव पाहीति निगदन्
विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः .. 24..

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि .
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् .. 25..

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् .
समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला##-##
नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये .. 26..

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजाऽमरसुरभिचिन्तामणिगणे .
शिरस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः .. 27..

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे .
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम्.. 28..

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो .
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु .. 29..

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता .
पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो .. 30..

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् .
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया .. 31..

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजंबूफलम् .
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद .. 32..

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् .
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा.. 33..

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव##-##
द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते .
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् .. 34..

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः .
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् .. 35..

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् .
सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन्
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् .. 36..

आम्नायाम्बुधिमादरेण सुमनस्संघाः समुद्यन्मनो
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः .
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते .. 37..

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिःप्रसन्नः शिवः
सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः .
चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते .. 38..

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः .
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते .. 39..

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै##-##
रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः .
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान् मम सेवकस्य भगवन् विश्वेश भीतिः कुतः .. 40..

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने .
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः .. 41..

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण##-##
स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः .
विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु .. 42..

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे .
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय##-##
स्तान् हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि.. 43..

करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः .
गिरिशो विशदाकृतिश्च चेतः##-##
कुहरे पञ्चमुखोस्ति मे कुतो भीः .. 44..

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते .
चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं
नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु .. 45..

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै##-##
राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते .
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे .. 46..

शंभुध्यानवसन्तसंगिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः .
दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना
ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः .. 47..

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् .
शंभुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं
किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि .. 48..

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता .
उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता .. 49..

सन्ध्यारंभविजृम्भितं श्रुतिशिरस्थानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत् सद्वासनाशोभितम् .
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितं .. 50..

भृंगीच्छानटनोत्कटः करमदिग्राही स्फुरन्माधवा##-##
ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः .
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो##-##
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभु: .. 51.

कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं
विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् .
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
शंभो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः.. 52..

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता##-##
.अनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते .
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे .. 53..

सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूतानक##-##
ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला .
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे .. 54..

aadyaayaamitatejase shrutipadairvedyaaya saadhyaaya te
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने .
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे .. 55..

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये .
मायासृष्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे
सायं ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे .. 56..

नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो .
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर##-##
स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षनीयोऽस्म्यहम् .. 57..

एको वारिजबान्धवः क्षितिनभो व्याप्तं तमोमण्डलं
भित्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः .
वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम##-##
स्तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव .. 58..

हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा .
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् .. 59..

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् .
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम् .. 60..

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् .
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते .. 61..

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतच्छादनं
वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः .
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना##-##
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति .. 62..

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते .
किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते .. 63..

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमस्सुरशिरःकोटीरसंघर्षणम् .
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते
मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु .. 64..

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते .
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् .. 65..

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् .
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया .. 66..

बहुविधपरितोषबाष्पपूर##-##
स्फुटपुलकाङ्कितचारुभोगभूमिम् .
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये .. 67..

अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम् .
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् .. 68..

जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव .
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् .. 69..

अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः .
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति .. 70..

आरूढभक्तिगुणकुञ्चितभावचाप##-##
युक्तैः शिवस्मरणबाणगणैरमोघैः .
निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् .. 71..

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
भित्वा महाबलिभिरीश्वरनाममन्त्रैः .
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः .. 72..

भूदारतामुदवहद्यदपेक्षया श्री##-##
भूदार एव किमतः सुमते लभस्व .
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य . 73..

आशापाशक्लेशदुर्वासनादि##-##
भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः .
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु .. 74..

कल्याणिनां सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् .
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ .. 75..

भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् .
संपूरितो भवति यस्य मनस्त्तटाक##-##
स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् .. 76..

बुद्धिःस्थिरा भवितुमीश्वरपादपद्म##-##
सक्ता वधूर्विरहिणीव सदा स्मरन्ती .
सद्भावनास्मरणदर्शनकीर्तनादि
संमोहितेव शिवमन्त्रजपेन विन्ते .. 77..

सदुपचारविधिष्वनुबोधितां
सविनयां सहृदयं सदुपाश्रिताम् .
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव .. 78..

नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः .
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय##-##
त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये .. 79.

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म##-##
द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः .
नोचेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव .. 80..

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः .
कंचित् कंचिदवेक्षनैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु.. 81..

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ .
त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदान्योऽधिकः .. 82..

जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र .
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते .. 83..

shiva tava paricharyaasannidhaanaaya gauryaa
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये .
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् .. 84..

जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः .
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले .. 85..

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् .
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा .. 86..

अशलं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः .
मम दास्यसि किं किमस्ति शंभो
तव पादाम्बुजभक्तिमेव देहि .. 87..

यदा कृतांभोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः .
भवानि ते लङ्घितपद्मसंभवः
तदा शिवार्चास्तवभावनक्षमः .. 88..

नतिभिर्नुतिभिस्त्वमीशपूजा##-##
विधिभिर्ध्यानसमाधिभिर्न तुष्टः .
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि .. 89..

वचसा चरितं वदामि शंभो##-##
रहमुद्योगविधासु तेऽप्रसक्तः .
मनसा कृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि .. 90..

आद्याऽविद्या हृद्गता निर्गतासी##-##
द्विद्या हृद्या हृद्गता त्वत्प्रसादात् .
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले .. 91..

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि .
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः .. 92..

somakalaadharamaulau
komalaghanakandhare mahaamahasi .
svaamini girijaanaathe
मामकहृदयं निरन्तरं रमताम् .. 93..

saa rasanaa te nayane
तावेव करौ स एव कृतकृत्यः .
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति .. 94..

अतिमृदुलौ मम चरणा##-##
वतिकठिनं ते मनो भवानीश .
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा प्रवेशः .. 95..

धैर्याङ्कुशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया .
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः .. 96..

प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् .
परिगृह्य नयेन भक्तिरज्ज्वा
परम स्थाणुपदं दृढं नयामुम् .. 97..

सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिःसंस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् .
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण.. 98..

इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया .
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शंभो स्वामिन् कथय मम वेद्योऽसि पुरतः .. 99..

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादय्ः
स्तुत्यानं गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः .
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव##-##
द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः .. 100..

.. इति श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता ..

No comments:

Post a Comment