Thursday, November 12, 2009

Saraswathi Moola Manthra




Moola Mantra

Om Eim Saraswatyai Swaha !

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा !

[Oh Goddess Saraswati, my humble prostrations unto you,
who are the fulfiller of all my wishes. I am beginning
my study, let me attain perfection in that, always.]

Prayer Slokas on Sri Saraswathi

Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee |
Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama ||
Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee |
Thrutheeyam Saaradhaa Dhe'vee Chathurtham Hamsavaahinee ||

.. shriisarasvatii stuti..

या कुन्देन्दु\-तुषारहार\-धवला या शुभ्र\-वस्त्रावृता
या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत\-शंकर\-प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ 1॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दु\-शंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2॥

आशासु राशी भवदंगवल्लि
भासैव दासीकृत\-दुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दित\-शारदेन्दुं
वन्देऽरविन्दासन\-सुन्दरि त्वाम् ॥ 3॥

शारदा शारदाम्बोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ 4॥

सरस्वतीं च तां नौमि वागधिष्ठातृ\-देवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥ 5॥

पातु नो निकषग्रावा मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥ 6॥

शुद्धां ब्रह्मविचारसारपरमा\-माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 7॥

वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 8॥

श्वेताब्जपूर्ण\-विमलासन\-संस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञ\-सितपंकजमंजुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ 9॥

मातस्त्वदीय\-पदपंकज\-भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण
bhuuvahni\-vaayu\-gaganaambu\-vinirmitena || 10||

मोहान्धकार\-भरिते हृदये मदीये
मातः सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयव\-निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम् ॥ 11॥

ब्रह्मा जगत् सृजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः ।
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः ॥ 12॥

लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती ॥ 13॥

सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः
वेद\-वेदान्त\-वेदांग\- विद्यास्थानेभ्य एव च ॥ 14॥

sarasvati mahaabhaage vidye kamalalochane |
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते ॥ 15॥

यदक्षर\-पदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ 16॥

|| इति श्रीसरस्वती स्तोत्रं संपूर्णं॥

1 comment:

  1. very powerful mantra and useful to the students across the world, can you also please provide mahalakshmi stotram which is used to gain more wealth...

    ReplyDelete